Declension table of ?pṛśnimātṛ

Deva

NeuterSingularDualPlural
Nominativepṛśnimātṛ pṛśnimātṛṇī pṛśnimātṝṇi
Vocativepṛśnimātṛ pṛśnimātṛṇī pṛśnimātṝṇi
Accusativepṛśnimātṛ pṛśnimātṛṇī pṛśnimātṝṇi
Instrumentalpṛśnimātṛṇā pṛśnimātṛbhyām pṛśnimātṛbhiḥ
Dativepṛśnimātṛṇe pṛśnimātṛbhyām pṛśnimātṛbhyaḥ
Ablativepṛśnimātṛṇaḥ pṛśnimātṛbhyām pṛśnimātṛbhyaḥ
Genitivepṛśnimātṛṇaḥ pṛśnimātṛṇoḥ pṛśnimātṝṇām
Locativepṛśnimātṛṇi pṛśnimātṛṇoḥ pṛśnimātṛṣu

Compound pṛśnimātṛ -

Adverb -pṛśnimātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria