Declension table of ?pṛśnigarbhā

Deva

FeminineSingularDualPlural
Nominativepṛśnigarbhā pṛśnigarbhe pṛśnigarbhāḥ
Vocativepṛśnigarbhe pṛśnigarbhe pṛśnigarbhāḥ
Accusativepṛśnigarbhām pṛśnigarbhe pṛśnigarbhāḥ
Instrumentalpṛśnigarbhayā pṛśnigarbhābhyām pṛśnigarbhābhiḥ
Dativepṛśnigarbhāyai pṛśnigarbhābhyām pṛśnigarbhābhyaḥ
Ablativepṛśnigarbhāyāḥ pṛśnigarbhābhyām pṛśnigarbhābhyaḥ
Genitivepṛśnigarbhāyāḥ pṛśnigarbhayoḥ pṛśnigarbhāṇām
Locativepṛśnigarbhāyām pṛśnigarbhayoḥ pṛśnigarbhāsu

Adverb -pṛśnigarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria