Declension table of ?pṛśnigarbha

Deva

NeuterSingularDualPlural
Nominativepṛśnigarbham pṛśnigarbhe pṛśnigarbhāṇi
Vocativepṛśnigarbha pṛśnigarbhe pṛśnigarbhāṇi
Accusativepṛśnigarbham pṛśnigarbhe pṛśnigarbhāṇi
Instrumentalpṛśnigarbheṇa pṛśnigarbhābhyām pṛśnigarbhaiḥ
Dativepṛśnigarbhāya pṛśnigarbhābhyām pṛśnigarbhebhyaḥ
Ablativepṛśnigarbhāt pṛśnigarbhābhyām pṛśnigarbhebhyaḥ
Genitivepṛśnigarbhasya pṛśnigarbhayoḥ pṛśnigarbhāṇām
Locativepṛśnigarbhe pṛśnigarbhayoḥ pṛśnigarbheṣu

Compound pṛśnigarbha -

Adverb -pṛśnigarbham -pṛśnigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria