Declension table of ?pṛśnigarbha

Deva

MasculineSingularDualPlural
Nominativepṛśnigarbhaḥ pṛśnigarbhau pṛśnigarbhāḥ
Vocativepṛśnigarbha pṛśnigarbhau pṛśnigarbhāḥ
Accusativepṛśnigarbham pṛśnigarbhau pṛśnigarbhān
Instrumentalpṛśnigarbheṇa pṛśnigarbhābhyām pṛśnigarbhaiḥ pṛśnigarbhebhiḥ
Dativepṛśnigarbhāya pṛśnigarbhābhyām pṛśnigarbhebhyaḥ
Ablativepṛśnigarbhāt pṛśnigarbhābhyām pṛśnigarbhebhyaḥ
Genitivepṛśnigarbhasya pṛśnigarbhayoḥ pṛśnigarbhāṇām
Locativepṛśnigarbhe pṛśnigarbhayoḥ pṛśnigarbheṣu

Compound pṛśnigarbha -

Adverb -pṛśnigarbham -pṛśnigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria