Declension table of ?pṛśanāyu

Deva

FeminineSingularDualPlural
Nominativepṛśanāyuḥ pṛśanāyū pṛśanāyavaḥ
Vocativepṛśanāyo pṛśanāyū pṛśanāyavaḥ
Accusativepṛśanāyum pṛśanāyū pṛśanāyūḥ
Instrumentalpṛśanāyvā pṛśanāyubhyām pṛśanāyubhiḥ
Dativepṛśanāyvai pṛśanāyave pṛśanāyubhyām pṛśanāyubhyaḥ
Ablativepṛśanāyvāḥ pṛśanāyoḥ pṛśanāyubhyām pṛśanāyubhyaḥ
Genitivepṛśanāyvāḥ pṛśanāyoḥ pṛśanāyvoḥ pṛśanāyūnām
Locativepṛśanāyvām pṛśanāyau pṛśanāyvoḥ pṛśanāyuṣu

Compound pṛśanāyu -

Adverb -pṛśanāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria