Declension table of ?pṛthvīśatā

Deva

FeminineSingularDualPlural
Nominativepṛthvīśatā pṛthvīśate pṛthvīśatāḥ
Vocativepṛthvīśate pṛthvīśate pṛthvīśatāḥ
Accusativepṛthvīśatām pṛthvīśate pṛthvīśatāḥ
Instrumentalpṛthvīśatayā pṛthvīśatābhyām pṛthvīśatābhiḥ
Dativepṛthvīśatāyai pṛthvīśatābhyām pṛthvīśatābhyaḥ
Ablativepṛthvīśatāyāḥ pṛthvīśatābhyām pṛthvīśatābhyaḥ
Genitivepṛthvīśatāyāḥ pṛthvīśatayoḥ pṛthvīśatānām
Locativepṛthvīśatāyām pṛthvīśatayoḥ pṛthvīśatāsu

Adverb -pṛthvīśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria