Declension table of ?pṛthvīśa

Deva

MasculineSingularDualPlural
Nominativepṛthvīśaḥ pṛthvīśau pṛthvīśāḥ
Vocativepṛthvīśa pṛthvīśau pṛthvīśāḥ
Accusativepṛthvīśam pṛthvīśau pṛthvīśān
Instrumentalpṛthvīśena pṛthvīśābhyām pṛthvīśaiḥ pṛthvīśebhiḥ
Dativepṛthvīśāya pṛthvīśābhyām pṛthvīśebhyaḥ
Ablativepṛthvīśāt pṛthvīśābhyām pṛthvīśebhyaḥ
Genitivepṛthvīśasya pṛthvīśayoḥ pṛthvīśānām
Locativepṛthvīśe pṛthvīśayoḥ pṛthvīśeṣu

Compound pṛthvīśa -

Adverb -pṛthvīśam -pṛthvīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria