Declension table of ?pṛthvīvarāhasaṃvāda

Deva

MasculineSingularDualPlural
Nominativepṛthvīvarāhasaṃvādaḥ pṛthvīvarāhasaṃvādau pṛthvīvarāhasaṃvādāḥ
Vocativepṛthvīvarāhasaṃvāda pṛthvīvarāhasaṃvādau pṛthvīvarāhasaṃvādāḥ
Accusativepṛthvīvarāhasaṃvādam pṛthvīvarāhasaṃvādau pṛthvīvarāhasaṃvādān
Instrumentalpṛthvīvarāhasaṃvādena pṛthvīvarāhasaṃvādābhyām pṛthvīvarāhasaṃvādaiḥ pṛthvīvarāhasaṃvādebhiḥ
Dativepṛthvīvarāhasaṃvādāya pṛthvīvarāhasaṃvādābhyām pṛthvīvarāhasaṃvādebhyaḥ
Ablativepṛthvīvarāhasaṃvādāt pṛthvīvarāhasaṃvādābhyām pṛthvīvarāhasaṃvādebhyaḥ
Genitivepṛthvīvarāhasaṃvādasya pṛthvīvarāhasaṃvādayoḥ pṛthvīvarāhasaṃvādānām
Locativepṛthvīvarāhasaṃvāde pṛthvīvarāhasaṃvādayoḥ pṛthvīvarāhasaṃvādeṣu

Compound pṛthvīvarāhasaṃvāda -

Adverb -pṛthvīvarāhasaṃvādam -pṛthvīvarāhasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria