Declension table of ?pṛthvītala

Deva

NeuterSingularDualPlural
Nominativepṛthvītalam pṛthvītale pṛthvītalāni
Vocativepṛthvītala pṛthvītale pṛthvītalāni
Accusativepṛthvītalam pṛthvītale pṛthvītalāni
Instrumentalpṛthvītalena pṛthvītalābhyām pṛthvītalaiḥ
Dativepṛthvītalāya pṛthvītalābhyām pṛthvītalebhyaḥ
Ablativepṛthvītalāt pṛthvītalābhyām pṛthvītalebhyaḥ
Genitivepṛthvītalasya pṛthvītalayoḥ pṛthvītalānām
Locativepṛthvītale pṛthvītalayoḥ pṛthvītaleṣu

Compound pṛthvītala -

Adverb -pṛthvītalam -pṛthvītalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria