Declension table of ?pṛthvīrājya

Deva

NeuterSingularDualPlural
Nominativepṛthvīrājyam pṛthvīrājye pṛthvīrājyāni
Vocativepṛthvīrājya pṛthvīrājye pṛthvīrājyāni
Accusativepṛthvīrājyam pṛthvīrājye pṛthvīrājyāni
Instrumentalpṛthvīrājyena pṛthvīrājyābhyām pṛthvīrājyaiḥ
Dativepṛthvīrājyāya pṛthvīrājyābhyām pṛthvīrājyebhyaḥ
Ablativepṛthvīrājyāt pṛthvīrājyābhyām pṛthvīrājyebhyaḥ
Genitivepṛthvīrājyasya pṛthvīrājyayoḥ pṛthvīrājyānām
Locativepṛthvīrājye pṛthvīrājyayoḥ pṛthvīrājyeṣu

Compound pṛthvīrājya -

Adverb -pṛthvīrājyam -pṛthvīrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria