Declension table of ?pṛthvīpura

Deva

NeuterSingularDualPlural
Nominativepṛthvīpuram pṛthvīpure pṛthvīpurāṇi
Vocativepṛthvīpura pṛthvīpure pṛthvīpurāṇi
Accusativepṛthvīpuram pṛthvīpure pṛthvīpurāṇi
Instrumentalpṛthvīpureṇa pṛthvīpurābhyām pṛthvīpuraiḥ
Dativepṛthvīpurāya pṛthvīpurābhyām pṛthvīpurebhyaḥ
Ablativepṛthvīpurāt pṛthvīpurābhyām pṛthvīpurebhyaḥ
Genitivepṛthvīpurasya pṛthvīpurayoḥ pṛthvīpurāṇām
Locativepṛthvīpure pṛthvīpurayoḥ pṛthvīpureṣu

Compound pṛthvīpura -

Adverb -pṛthvīpuram -pṛthvīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria