Declension table of ?pṛthvīpatitva

Deva

NeuterSingularDualPlural
Nominativepṛthvīpatitvam pṛthvīpatitve pṛthvīpatitvāni
Vocativepṛthvīpatitva pṛthvīpatitve pṛthvīpatitvāni
Accusativepṛthvīpatitvam pṛthvīpatitve pṛthvīpatitvāni
Instrumentalpṛthvīpatitvena pṛthvīpatitvābhyām pṛthvīpatitvaiḥ
Dativepṛthvīpatitvāya pṛthvīpatitvābhyām pṛthvīpatitvebhyaḥ
Ablativepṛthvīpatitvāt pṛthvīpatitvābhyām pṛthvīpatitvebhyaḥ
Genitivepṛthvīpatitvasya pṛthvīpatitvayoḥ pṛthvīpatitvānām
Locativepṛthvīpatitve pṛthvīpatitvayoḥ pṛthvīpatitveṣu

Compound pṛthvīpatitva -

Adverb -pṛthvīpatitvam -pṛthvīpatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria