Declension table of ?pṛthvīpati

Deva

MasculineSingularDualPlural
Nominativepṛthvīpatiḥ pṛthvīpatī pṛthvīpatayaḥ
Vocativepṛthvīpate pṛthvīpatī pṛthvīpatayaḥ
Accusativepṛthvīpatim pṛthvīpatī pṛthvīpatīn
Instrumentalpṛthvīpatinā pṛthvīpatibhyām pṛthvīpatibhiḥ
Dativepṛthvīpataye pṛthvīpatibhyām pṛthvīpatibhyaḥ
Ablativepṛthvīpateḥ pṛthvīpatibhyām pṛthvīpatibhyaḥ
Genitivepṛthvīpateḥ pṛthvīpatyoḥ pṛthvīpatīnām
Locativepṛthvīpatau pṛthvīpatyoḥ pṛthvīpatiṣu

Compound pṛthvīpati -

Adverb -pṛthvīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria