Declension table of ?pṛthvīpāla

Deva

MasculineSingularDualPlural
Nominativepṛthvīpālaḥ pṛthvīpālau pṛthvīpālāḥ
Vocativepṛthvīpāla pṛthvīpālau pṛthvīpālāḥ
Accusativepṛthvīpālam pṛthvīpālau pṛthvīpālān
Instrumentalpṛthvīpālena pṛthvīpālābhyām pṛthvīpālaiḥ pṛthvīpālebhiḥ
Dativepṛthvīpālāya pṛthvīpālābhyām pṛthvīpālebhyaḥ
Ablativepṛthvīpālāt pṛthvīpālābhyām pṛthvīpālebhyaḥ
Genitivepṛthvīpālasya pṛthvīpālayoḥ pṛthvīpālānām
Locativepṛthvīpāle pṛthvīpālayoḥ pṛthvīpāleṣu

Compound pṛthvīpāla -

Adverb -pṛthvīpālam -pṛthvīpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria