Declension table of ?pṛthvīmalla

Deva

MasculineSingularDualPlural
Nominativepṛthvīmallaḥ pṛthvīmallau pṛthvīmallāḥ
Vocativepṛthvīmalla pṛthvīmallau pṛthvīmallāḥ
Accusativepṛthvīmallam pṛthvīmallau pṛthvīmallān
Instrumentalpṛthvīmallena pṛthvīmallābhyām pṛthvīmallaiḥ pṛthvīmallebhiḥ
Dativepṛthvīmallāya pṛthvīmallābhyām pṛthvīmallebhyaḥ
Ablativepṛthvīmallāt pṛthvīmallābhyām pṛthvīmallebhyaḥ
Genitivepṛthvīmallasya pṛthvīmallayoḥ pṛthvīmallānām
Locativepṛthvīmalle pṛthvīmallayoḥ pṛthvīmalleṣu

Compound pṛthvīmalla -

Adverb -pṛthvīmallam -pṛthvīmallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria