Declension table of ?pṛthvīja

Deva

NeuterSingularDualPlural
Nominativepṛthvījam pṛthvīje pṛthvījāni
Vocativepṛthvīja pṛthvīje pṛthvījāni
Accusativepṛthvījam pṛthvīje pṛthvījāni
Instrumentalpṛthvījena pṛthvījābhyām pṛthvījaiḥ
Dativepṛthvījāya pṛthvījābhyām pṛthvījebhyaḥ
Ablativepṛthvījāt pṛthvījābhyām pṛthvījebhyaḥ
Genitivepṛthvījasya pṛthvījayoḥ pṛthvījānām
Locativepṛthvīje pṛthvījayoḥ pṛthvījeṣu

Compound pṛthvīja -

Adverb -pṛthvījam -pṛthvījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria