Declension table of ?pṛthvīhara

Deva

MasculineSingularDualPlural
Nominativepṛthvīharaḥ pṛthvīharau pṛthvīharāḥ
Vocativepṛthvīhara pṛthvīharau pṛthvīharāḥ
Accusativepṛthvīharam pṛthvīharau pṛthvīharān
Instrumentalpṛthvīhareṇa pṛthvīharābhyām pṛthvīharaiḥ pṛthvīharebhiḥ
Dativepṛthvīharāya pṛthvīharābhyām pṛthvīharebhyaḥ
Ablativepṛthvīharāt pṛthvīharābhyām pṛthvīharebhyaḥ
Genitivepṛthvīharasya pṛthvīharayoḥ pṛthvīharāṇām
Locativepṛthvīhare pṛthvīharayoḥ pṛthvīhareṣu

Compound pṛthvīhara -

Adverb -pṛthvīharam -pṛthvīharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria