Declension table of ?pṛthvīgarbha

Deva

MasculineSingularDualPlural
Nominativepṛthvīgarbhaḥ pṛthvīgarbhau pṛthvīgarbhāḥ
Vocativepṛthvīgarbha pṛthvīgarbhau pṛthvīgarbhāḥ
Accusativepṛthvīgarbham pṛthvīgarbhau pṛthvīgarbhān
Instrumentalpṛthvīgarbheṇa pṛthvīgarbhābhyām pṛthvīgarbhaiḥ pṛthvīgarbhebhiḥ
Dativepṛthvīgarbhāya pṛthvīgarbhābhyām pṛthvīgarbhebhyaḥ
Ablativepṛthvīgarbhāt pṛthvīgarbhābhyām pṛthvīgarbhebhyaḥ
Genitivepṛthvīgarbhasya pṛthvīgarbhayoḥ pṛthvīgarbhāṇām
Locativepṛthvīgarbhe pṛthvīgarbhayoḥ pṛthvīgarbheṣu

Compound pṛthvīgarbha -

Adverb -pṛthvīgarbham -pṛthvīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria