Declension table of ?pṛthvīgṛha

Deva

NeuterSingularDualPlural
Nominativepṛthvīgṛham pṛthvīgṛhe pṛthvīgṛhāṇi
Vocativepṛthvīgṛha pṛthvīgṛhe pṛthvīgṛhāṇi
Accusativepṛthvīgṛham pṛthvīgṛhe pṛthvīgṛhāṇi
Instrumentalpṛthvīgṛheṇa pṛthvīgṛhābhyām pṛthvīgṛhaiḥ
Dativepṛthvīgṛhāya pṛthvīgṛhābhyām pṛthvīgṛhebhyaḥ
Ablativepṛthvīgṛhāt pṛthvīgṛhābhyām pṛthvīgṛhebhyaḥ
Genitivepṛthvīgṛhasya pṛthvīgṛhayoḥ pṛthvīgṛhāṇām
Locativepṛthvīgṛhe pṛthvīgṛhayoḥ pṛthvīgṛheṣu

Compound pṛthvīgṛha -

Adverb -pṛthvīgṛham -pṛthvīgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria