Declension table of ?pṛthvīdaṇḍapālatā

Deva

FeminineSingularDualPlural
Nominativepṛthvīdaṇḍapālatā pṛthvīdaṇḍapālate pṛthvīdaṇḍapālatāḥ
Vocativepṛthvīdaṇḍapālate pṛthvīdaṇḍapālate pṛthvīdaṇḍapālatāḥ
Accusativepṛthvīdaṇḍapālatām pṛthvīdaṇḍapālate pṛthvīdaṇḍapālatāḥ
Instrumentalpṛthvīdaṇḍapālatayā pṛthvīdaṇḍapālatābhyām pṛthvīdaṇḍapālatābhiḥ
Dativepṛthvīdaṇḍapālatāyai pṛthvīdaṇḍapālatābhyām pṛthvīdaṇḍapālatābhyaḥ
Ablativepṛthvīdaṇḍapālatāyāḥ pṛthvīdaṇḍapālatābhyām pṛthvīdaṇḍapālatābhyaḥ
Genitivepṛthvīdaṇḍapālatāyāḥ pṛthvīdaṇḍapālatayoḥ pṛthvīdaṇḍapālatānām
Locativepṛthvīdaṇḍapālatāyām pṛthvīdaṇḍapālatayoḥ pṛthvīdaṇḍapālatāsu

Adverb -pṛthvīdaṇḍapālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria