Declension table of ?pṛthvīcandrodaya

Deva

MasculineSingularDualPlural
Nominativepṛthvīcandrodayaḥ pṛthvīcandrodayau pṛthvīcandrodayāḥ
Vocativepṛthvīcandrodaya pṛthvīcandrodayau pṛthvīcandrodayāḥ
Accusativepṛthvīcandrodayam pṛthvīcandrodayau pṛthvīcandrodayān
Instrumentalpṛthvīcandrodayena pṛthvīcandrodayābhyām pṛthvīcandrodayaiḥ pṛthvīcandrodayebhiḥ
Dativepṛthvīcandrodayāya pṛthvīcandrodayābhyām pṛthvīcandrodayebhyaḥ
Ablativepṛthvīcandrodayāt pṛthvīcandrodayābhyām pṛthvīcandrodayebhyaḥ
Genitivepṛthvīcandrodayasya pṛthvīcandrodayayoḥ pṛthvīcandrodayānām
Locativepṛthvīcandrodaye pṛthvīcandrodayayoḥ pṛthvīcandrodayeṣu

Compound pṛthvīcandrodaya -

Adverb -pṛthvīcandrodayam -pṛthvīcandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria