Declension table of ?pṛthvībhara

Deva

MasculineSingularDualPlural
Nominativepṛthvībharaḥ pṛthvībharau pṛthvībharāḥ
Vocativepṛthvībhara pṛthvībharau pṛthvībharāḥ
Accusativepṛthvībharam pṛthvībharau pṛthvībharān
Instrumentalpṛthvībhareṇa pṛthvībharābhyām pṛthvībharaiḥ pṛthvībharebhiḥ
Dativepṛthvībharāya pṛthvībharābhyām pṛthvībharebhyaḥ
Ablativepṛthvībharāt pṛthvībharābhyām pṛthvībharebhyaḥ
Genitivepṛthvībharasya pṛthvībharayoḥ pṛthvībharāṇām
Locativepṛthvībhare pṛthvībharayoḥ pṛthvībhareṣu

Compound pṛthvībhara -

Adverb -pṛthvībharam -pṛthvībharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria