Declension table of ?pṛthvībhṛt

Deva

MasculineSingularDualPlural
Nominativepṛthvībhṛt pṛthvībhṛtau pṛthvībhṛtaḥ
Vocativepṛthvībhṛt pṛthvībhṛtau pṛthvībhṛtaḥ
Accusativepṛthvībhṛtam pṛthvībhṛtau pṛthvībhṛtaḥ
Instrumentalpṛthvībhṛtā pṛthvībhṛdbhyām pṛthvībhṛdbhiḥ
Dativepṛthvībhṛte pṛthvībhṛdbhyām pṛthvībhṛdbhyaḥ
Ablativepṛthvībhṛtaḥ pṛthvībhṛdbhyām pṛthvībhṛdbhyaḥ
Genitivepṛthvībhṛtaḥ pṛthvībhṛtoḥ pṛthvībhṛtām
Locativepṛthvībhṛti pṛthvībhṛtoḥ pṛthvībhṛtsu

Compound pṛthvībhṛt -

Adverb -pṛthvībhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria