Declension table of ?pṛthuśroṇi

Deva

FeminineSingularDualPlural
Nominativepṛthuśroṇiḥ pṛthuśroṇī pṛthuśroṇayaḥ
Vocativepṛthuśroṇe pṛthuśroṇī pṛthuśroṇayaḥ
Accusativepṛthuśroṇim pṛthuśroṇī pṛthuśroṇīḥ
Instrumentalpṛthuśroṇyā pṛthuśroṇibhyām pṛthuśroṇibhiḥ
Dativepṛthuśroṇyai pṛthuśroṇaye pṛthuśroṇibhyām pṛthuśroṇibhyaḥ
Ablativepṛthuśroṇyāḥ pṛthuśroṇeḥ pṛthuśroṇibhyām pṛthuśroṇibhyaḥ
Genitivepṛthuśroṇyāḥ pṛthuśroṇeḥ pṛthuśroṇyoḥ pṛthuśroṇīnām
Locativepṛthuśroṇyām pṛthuśroṇau pṛthuśroṇyoḥ pṛthuśroṇiṣu

Compound pṛthuśroṇi -

Adverb -pṛthuśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria