Declension table of ?pṛthuśrava

Deva

MasculineSingularDualPlural
Nominativepṛthuśravaḥ pṛthuśravau pṛthuśravāḥ
Vocativepṛthuśrava pṛthuśravau pṛthuśravāḥ
Accusativepṛthuśravam pṛthuśravau pṛthuśravān
Instrumentalpṛthuśraveṇa pṛthuśravābhyām pṛthuśravaiḥ pṛthuśravebhiḥ
Dativepṛthuśravāya pṛthuśravābhyām pṛthuśravebhyaḥ
Ablativepṛthuśravāt pṛthuśravābhyām pṛthuśravebhyaḥ
Genitivepṛthuśravasya pṛthuśravayoḥ pṛthuśravāṇām
Locativepṛthuśrave pṛthuśravayoḥ pṛthuśraveṣu

Compound pṛthuśrava -

Adverb -pṛthuśravam -pṛthuśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria