Declension table of ?pṛthuyāman

Deva

MasculineSingularDualPlural
Nominativepṛthuyāmā pṛthuyāmānau pṛthuyāmānaḥ
Vocativepṛthuyāman pṛthuyāmānau pṛthuyāmānaḥ
Accusativepṛthuyāmānam pṛthuyāmānau pṛthuyāmnaḥ
Instrumentalpṛthuyāmnā pṛthuyāmabhyām pṛthuyāmabhiḥ
Dativepṛthuyāmne pṛthuyāmabhyām pṛthuyāmabhyaḥ
Ablativepṛthuyāmnaḥ pṛthuyāmabhyām pṛthuyāmabhyaḥ
Genitivepṛthuyāmnaḥ pṛthuyāmnoḥ pṛthuyāmnām
Locativepṛthuyāmni pṛthuyāmani pṛthuyāmnoḥ pṛthuyāmasu

Compound pṛthuyāma -

Adverb -pṛthuyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria