Declension table of ?pṛthuvyaṃsā

Deva

FeminineSingularDualPlural
Nominativepṛthuvyaṃsā pṛthuvyaṃse pṛthuvyaṃsāḥ
Vocativepṛthuvyaṃse pṛthuvyaṃse pṛthuvyaṃsāḥ
Accusativepṛthuvyaṃsām pṛthuvyaṃse pṛthuvyaṃsāḥ
Instrumentalpṛthuvyaṃsayā pṛthuvyaṃsābhyām pṛthuvyaṃsābhiḥ
Dativepṛthuvyaṃsāyai pṛthuvyaṃsābhyām pṛthuvyaṃsābhyaḥ
Ablativepṛthuvyaṃsāyāḥ pṛthuvyaṃsābhyām pṛthuvyaṃsābhyaḥ
Genitivepṛthuvyaṃsāyāḥ pṛthuvyaṃsayoḥ pṛthuvyaṃsānām
Locativepṛthuvyaṃsāyām pṛthuvyaṃsayoḥ pṛthuvyaṃsāsu

Adverb -pṛthuvyaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria