Declension table of ?pṛthuvyaṃsa

Deva

NeuterSingularDualPlural
Nominativepṛthuvyaṃsam pṛthuvyaṃse pṛthuvyaṃsāni
Vocativepṛthuvyaṃsa pṛthuvyaṃse pṛthuvyaṃsāni
Accusativepṛthuvyaṃsam pṛthuvyaṃse pṛthuvyaṃsāni
Instrumentalpṛthuvyaṃsena pṛthuvyaṃsābhyām pṛthuvyaṃsaiḥ
Dativepṛthuvyaṃsāya pṛthuvyaṃsābhyām pṛthuvyaṃsebhyaḥ
Ablativepṛthuvyaṃsāt pṛthuvyaṃsābhyām pṛthuvyaṃsebhyaḥ
Genitivepṛthuvyaṃsasya pṛthuvyaṃsayoḥ pṛthuvyaṃsānām
Locativepṛthuvyaṃse pṛthuvyaṃsayoḥ pṛthuvyaṃseṣu

Compound pṛthuvyaṃsa -

Adverb -pṛthuvyaṃsam -pṛthuvyaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria