Declension table of ?pṛthuvyaṃsa

Deva

MasculineSingularDualPlural
Nominativepṛthuvyaṃsaḥ pṛthuvyaṃsau pṛthuvyaṃsāḥ
Vocativepṛthuvyaṃsa pṛthuvyaṃsau pṛthuvyaṃsāḥ
Accusativepṛthuvyaṃsam pṛthuvyaṃsau pṛthuvyaṃsān
Instrumentalpṛthuvyaṃsena pṛthuvyaṃsābhyām pṛthuvyaṃsaiḥ pṛthuvyaṃsebhiḥ
Dativepṛthuvyaṃsāya pṛthuvyaṃsābhyām pṛthuvyaṃsebhyaḥ
Ablativepṛthuvyaṃsāt pṛthuvyaṃsābhyām pṛthuvyaṃsebhyaḥ
Genitivepṛthuvyaṃsasya pṛthuvyaṃsayoḥ pṛthuvyaṃsānām
Locativepṛthuvyaṃse pṛthuvyaṃsayoḥ pṛthuvyaṃseṣu

Compound pṛthuvyaṃsa -

Adverb -pṛthuvyaṃsam -pṛthuvyaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria