Declension table of ?pṛthuvakṣasā

Deva

FeminineSingularDualPlural
Nominativepṛthuvakṣasā pṛthuvakṣase pṛthuvakṣasāḥ
Vocativepṛthuvakṣase pṛthuvakṣase pṛthuvakṣasāḥ
Accusativepṛthuvakṣasām pṛthuvakṣase pṛthuvakṣasāḥ
Instrumentalpṛthuvakṣasayā pṛthuvakṣasābhyām pṛthuvakṣasābhiḥ
Dativepṛthuvakṣasāyai pṛthuvakṣasābhyām pṛthuvakṣasābhyaḥ
Ablativepṛthuvakṣasāyāḥ pṛthuvakṣasābhyām pṛthuvakṣasābhyaḥ
Genitivepṛthuvakṣasāyāḥ pṛthuvakṣasayoḥ pṛthuvakṣasānām
Locativepṛthuvakṣasāyām pṛthuvakṣasayoḥ pṛthuvakṣasāsu

Adverb -pṛthuvakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria