Declension table of ?pṛthūpākhyāna

Deva

NeuterSingularDualPlural
Nominativepṛthūpākhyānam pṛthūpākhyāne pṛthūpākhyānāni
Vocativepṛthūpākhyāna pṛthūpākhyāne pṛthūpākhyānāni
Accusativepṛthūpākhyānam pṛthūpākhyāne pṛthūpākhyānāni
Instrumentalpṛthūpākhyānena pṛthūpākhyānābhyām pṛthūpākhyānaiḥ
Dativepṛthūpākhyānāya pṛthūpākhyānābhyām pṛthūpākhyānebhyaḥ
Ablativepṛthūpākhyānāt pṛthūpākhyānābhyām pṛthūpākhyānebhyaḥ
Genitivepṛthūpākhyānasya pṛthūpākhyānayoḥ pṛthūpākhyānānām
Locativepṛthūpākhyāne pṛthūpākhyānayoḥ pṛthūpākhyāneṣu

Compound pṛthūpākhyāna -

Adverb -pṛthūpākhyānam -pṛthūpākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria