Declension table of ?pṛthūdara

Deva

MasculineSingularDualPlural
Nominativepṛthūdaraḥ pṛthūdarau pṛthūdarāḥ
Vocativepṛthūdara pṛthūdarau pṛthūdarāḥ
Accusativepṛthūdaram pṛthūdarau pṛthūdarān
Instrumentalpṛthūdareṇa pṛthūdarābhyām pṛthūdaraiḥ pṛthūdarebhiḥ
Dativepṛthūdarāya pṛthūdarābhyām pṛthūdarebhyaḥ
Ablativepṛthūdarāt pṛthūdarābhyām pṛthūdarebhyaḥ
Genitivepṛthūdarasya pṛthūdarayoḥ pṛthūdarāṇām
Locativepṛthūdare pṛthūdarayoḥ pṛthūdareṣu

Compound pṛthūdara -

Adverb -pṛthūdaram -pṛthūdarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria