Declension table of ?pṛthūdakasvāmin

Deva

MasculineSingularDualPlural
Nominativepṛthūdakasvāmī pṛthūdakasvāminau pṛthūdakasvāminaḥ
Vocativepṛthūdakasvāmin pṛthūdakasvāminau pṛthūdakasvāminaḥ
Accusativepṛthūdakasvāminam pṛthūdakasvāminau pṛthūdakasvāminaḥ
Instrumentalpṛthūdakasvāminā pṛthūdakasvāmibhyām pṛthūdakasvāmibhiḥ
Dativepṛthūdakasvāmine pṛthūdakasvāmibhyām pṛthūdakasvāmibhyaḥ
Ablativepṛthūdakasvāminaḥ pṛthūdakasvāmibhyām pṛthūdakasvāmibhyaḥ
Genitivepṛthūdakasvāminaḥ pṛthūdakasvāminoḥ pṛthūdakasvāminām
Locativepṛthūdakasvāmini pṛthūdakasvāminoḥ pṛthūdakasvāmiṣu

Compound pṛthūdakasvāmi -

Adverb -pṛthūdakasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria