Declension table of ?pṛthutara

Deva

NeuterSingularDualPlural
Nominativepṛthutaram pṛthutare pṛthutarāṇi
Vocativepṛthutara pṛthutare pṛthutarāṇi
Accusativepṛthutaram pṛthutare pṛthutarāṇi
Instrumentalpṛthutareṇa pṛthutarābhyām pṛthutaraiḥ
Dativepṛthutarāya pṛthutarābhyām pṛthutarebhyaḥ
Ablativepṛthutarāt pṛthutarābhyām pṛthutarebhyaḥ
Genitivepṛthutarasya pṛthutarayoḥ pṛthutarāṇām
Locativepṛthutare pṛthutarayoḥ pṛthutareṣu

Compound pṛthutara -

Adverb -pṛthutaram -pṛthutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria