Declension table of ?pṛthutamā

Deva

FeminineSingularDualPlural
Nominativepṛthutamā pṛthutame pṛthutamāḥ
Vocativepṛthutame pṛthutame pṛthutamāḥ
Accusativepṛthutamām pṛthutame pṛthutamāḥ
Instrumentalpṛthutamayā pṛthutamābhyām pṛthutamābhiḥ
Dativepṛthutamāyai pṛthutamābhyām pṛthutamābhyaḥ
Ablativepṛthutamāyāḥ pṛthutamābhyām pṛthutamābhyaḥ
Genitivepṛthutamāyāḥ pṛthutamayoḥ pṛthutamānām
Locativepṛthutamāyām pṛthutamayoḥ pṛthutamāsu

Adverb -pṛthutamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria