Declension table of ?pṛthutama

Deva

NeuterSingularDualPlural
Nominativepṛthutamam pṛthutame pṛthutamāni
Vocativepṛthutama pṛthutame pṛthutamāni
Accusativepṛthutamam pṛthutame pṛthutamāni
Instrumentalpṛthutamena pṛthutamābhyām pṛthutamaiḥ
Dativepṛthutamāya pṛthutamābhyām pṛthutamebhyaḥ
Ablativepṛthutamāt pṛthutamābhyām pṛthutamebhyaḥ
Genitivepṛthutamasya pṛthutamayoḥ pṛthutamānām
Locativepṛthutame pṛthutamayoḥ pṛthutameṣu

Compound pṛthutama -

Adverb -pṛthutamam -pṛthutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria