Declension table of ?pṛthusattvavat

Deva

MasculineSingularDualPlural
Nominativepṛthusattvavān pṛthusattvavantau pṛthusattvavantaḥ
Vocativepṛthusattvavan pṛthusattvavantau pṛthusattvavantaḥ
Accusativepṛthusattvavantam pṛthusattvavantau pṛthusattvavataḥ
Instrumentalpṛthusattvavatā pṛthusattvavadbhyām pṛthusattvavadbhiḥ
Dativepṛthusattvavate pṛthusattvavadbhyām pṛthusattvavadbhyaḥ
Ablativepṛthusattvavataḥ pṛthusattvavadbhyām pṛthusattvavadbhyaḥ
Genitivepṛthusattvavataḥ pṛthusattvavatoḥ pṛthusattvavatām
Locativepṛthusattvavati pṛthusattvavatoḥ pṛthusattvavatsu

Compound pṛthusattvavat -

Adverb -pṛthusattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria