Declension table of ?pṛthusattama

Deva

MasculineSingularDualPlural
Nominativepṛthusattamaḥ pṛthusattamau pṛthusattamāḥ
Vocativepṛthusattama pṛthusattamau pṛthusattamāḥ
Accusativepṛthusattamam pṛthusattamau pṛthusattamān
Instrumentalpṛthusattamena pṛthusattamābhyām pṛthusattamaiḥ pṛthusattamebhiḥ
Dativepṛthusattamāya pṛthusattamābhyām pṛthusattamebhyaḥ
Ablativepṛthusattamāt pṛthusattamābhyām pṛthusattamebhyaḥ
Genitivepṛthusattamasya pṛthusattamayoḥ pṛthusattamānām
Locativepṛthusattame pṛthusattamayoḥ pṛthusattameṣu

Compound pṛthusattama -

Adverb -pṛthusattamam -pṛthusattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria