Declension table of ?pṛthusampadā

Deva

FeminineSingularDualPlural
Nominativepṛthusampadā pṛthusampade pṛthusampadāḥ
Vocativepṛthusampade pṛthusampade pṛthusampadāḥ
Accusativepṛthusampadām pṛthusampade pṛthusampadāḥ
Instrumentalpṛthusampadayā pṛthusampadābhyām pṛthusampadābhiḥ
Dativepṛthusampadāyai pṛthusampadābhyām pṛthusampadābhyaḥ
Ablativepṛthusampadāyāḥ pṛthusampadābhyām pṛthusampadābhyaḥ
Genitivepṛthusampadāyāḥ pṛthusampadayoḥ pṛthusampadānām
Locativepṛthusampadāyām pṛthusampadayoḥ pṛthusampadāsu

Adverb -pṛthusampadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria