Declension table of ?pṛthusampad

Deva

MasculineSingularDualPlural
Nominativepṛthusampāt pṛthusampādau pṛthusampādaḥ
Vocativepṛthusampāt pṛthusampādau pṛthusampādaḥ
Accusativepṛthusampādam pṛthusampādau pṛthusampādaḥ
Instrumentalpṛthusampadā pṛthusampādbhyām pṛthusampādbhiḥ
Dativepṛthusampade pṛthusampādbhyām pṛthusampādbhyaḥ
Ablativepṛthusampadaḥ pṛthusampādbhyām pṛthusampādbhyaḥ
Genitivepṛthusampadaḥ pṛthusampādoḥ pṛthusampādām
Locativepṛthusampadi pṛthusampādoḥ pṛthusampātsu

Compound pṛthusampat -

Adverb -pṛthusampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria