Declension table of ?pṛthuprajña

Deva

MasculineSingularDualPlural
Nominativepṛthuprajñaḥ pṛthuprajñau pṛthuprajñāḥ
Vocativepṛthuprajña pṛthuprajñau pṛthuprajñāḥ
Accusativepṛthuprajñam pṛthuprajñau pṛthuprajñān
Instrumentalpṛthuprajñena pṛthuprajñābhyām pṛthuprajñaiḥ pṛthuprajñebhiḥ
Dativepṛthuprajñāya pṛthuprajñābhyām pṛthuprajñebhyaḥ
Ablativepṛthuprajñāt pṛthuprajñābhyām pṛthuprajñebhyaḥ
Genitivepṛthuprajñasya pṛthuprajñayoḥ pṛthuprajñānām
Locativepṛthuprajñe pṛthuprajñayoḥ pṛthuprajñeṣu

Compound pṛthuprajña -

Adverb -pṛthuprajñam -pṛthuprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria