Declension table of ?pṛthupragāman

Deva

NeuterSingularDualPlural
Nominativepṛthupragāma pṛthupragāmṇī pṛthupragāmāṇi
Vocativepṛthupragāman pṛthupragāma pṛthupragāmṇī pṛthupragāmāṇi
Accusativepṛthupragāma pṛthupragāmṇī pṛthupragāmāṇi
Instrumentalpṛthupragāmṇā pṛthupragāmabhyām pṛthupragāmabhiḥ
Dativepṛthupragāmṇe pṛthupragāmabhyām pṛthupragāmabhyaḥ
Ablativepṛthupragāmṇaḥ pṛthupragāmabhyām pṛthupragāmabhyaḥ
Genitivepṛthupragāmṇaḥ pṛthupragāmṇoḥ pṛthupragāmṇām
Locativepṛthupragāmṇi pṛthupragāmaṇi pṛthupragāmṇoḥ pṛthupragāmasu

Compound pṛthupragāma -

Adverb -pṛthupragāma -pṛthupragāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria