Declension table of ?pṛthupragāman

Deva

MasculineSingularDualPlural
Nominativepṛthupragāmā pṛthupragāmāṇau pṛthupragāmāṇaḥ
Vocativepṛthupragāman pṛthupragāmāṇau pṛthupragāmāṇaḥ
Accusativepṛthupragāmāṇam pṛthupragāmāṇau pṛthupragāmṇaḥ
Instrumentalpṛthupragāmṇā pṛthupragāmabhyām pṛthupragāmabhiḥ
Dativepṛthupragāmṇe pṛthupragāmabhyām pṛthupragāmabhyaḥ
Ablativepṛthupragāmṇaḥ pṛthupragāmabhyām pṛthupragāmabhyaḥ
Genitivepṛthupragāmṇaḥ pṛthupragāmṇoḥ pṛthupragāmṇām
Locativepṛthupragāmṇi pṛthupragāmaṇi pṛthupragāmṇoḥ pṛthupragāmasu

Compound pṛthupragāma -

Adverb -pṛthupragāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria