Declension table of ?pṛthupragāmaṇā

Deva

FeminineSingularDualPlural
Nominativepṛthupragāmaṇā pṛthupragāmaṇe pṛthupragāmaṇāḥ
Vocativepṛthupragāmaṇe pṛthupragāmaṇe pṛthupragāmaṇāḥ
Accusativepṛthupragāmaṇām pṛthupragāmaṇe pṛthupragāmaṇāḥ
Instrumentalpṛthupragāmaṇayā pṛthupragāmaṇābhyām pṛthupragāmaṇābhiḥ
Dativepṛthupragāmaṇāyai pṛthupragāmaṇābhyām pṛthupragāmaṇābhyaḥ
Ablativepṛthupragāmaṇāyāḥ pṛthupragāmaṇābhyām pṛthupragāmaṇābhyaḥ
Genitivepṛthupragāmaṇāyāḥ pṛthupragāmaṇayoḥ pṛthupragāmaṇānām
Locativepṛthupragāmaṇāyām pṛthupragāmaṇayoḥ pṛthupragāmaṇāsu

Adverb -pṛthupragāmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria