Declension table of ?pṛthupragāṇa

Deva

NeuterSingularDualPlural
Nominativepṛthupragāṇam pṛthupragāṇe pṛthupragāṇāni
Vocativepṛthupragāṇa pṛthupragāṇe pṛthupragāṇāni
Accusativepṛthupragāṇam pṛthupragāṇe pṛthupragāṇāni
Instrumentalpṛthupragāṇena pṛthupragāṇābhyām pṛthupragāṇaiḥ
Dativepṛthupragāṇāya pṛthupragāṇābhyām pṛthupragāṇebhyaḥ
Ablativepṛthupragāṇāt pṛthupragāṇābhyām pṛthupragāṇebhyaḥ
Genitivepṛthupragāṇasya pṛthupragāṇayoḥ pṛthupragāṇānām
Locativepṛthupragāṇe pṛthupragāṇayoḥ pṛthupragāṇeṣu

Compound pṛthupragāṇa -

Adverb -pṛthupragāṇam -pṛthupragāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria