Declension table of ?pṛthupīnavakṣas

Deva

NeuterSingularDualPlural
Nominativepṛthupīnavakṣaḥ pṛthupīnavakṣasī pṛthupīnavakṣāṃsi
Vocativepṛthupīnavakṣaḥ pṛthupīnavakṣasī pṛthupīnavakṣāṃsi
Accusativepṛthupīnavakṣaḥ pṛthupīnavakṣasī pṛthupīnavakṣāṃsi
Instrumentalpṛthupīnavakṣasā pṛthupīnavakṣobhyām pṛthupīnavakṣobhiḥ
Dativepṛthupīnavakṣase pṛthupīnavakṣobhyām pṛthupīnavakṣobhyaḥ
Ablativepṛthupīnavakṣasaḥ pṛthupīnavakṣobhyām pṛthupīnavakṣobhyaḥ
Genitivepṛthupīnavakṣasaḥ pṛthupīnavakṣasoḥ pṛthupīnavakṣasām
Locativepṛthupīnavakṣasi pṛthupīnavakṣasoḥ pṛthupīnavakṣaḥsu

Compound pṛthupīnavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria