Declension table of ?pṛthupīnavakṣas

Deva

MasculineSingularDualPlural
Nominativepṛthupīnavakṣāḥ pṛthupīnavakṣasau pṛthupīnavakṣasaḥ
Vocativepṛthupīnavakṣaḥ pṛthupīnavakṣasau pṛthupīnavakṣasaḥ
Accusativepṛthupīnavakṣasam pṛthupīnavakṣasau pṛthupīnavakṣasaḥ
Instrumentalpṛthupīnavakṣasā pṛthupīnavakṣobhyām pṛthupīnavakṣobhiḥ
Dativepṛthupīnavakṣase pṛthupīnavakṣobhyām pṛthupīnavakṣobhyaḥ
Ablativepṛthupīnavakṣasaḥ pṛthupīnavakṣobhyām pṛthupīnavakṣobhyaḥ
Genitivepṛthupīnavakṣasaḥ pṛthupīnavakṣasoḥ pṛthupīnavakṣasām
Locativepṛthupīnavakṣasi pṛthupīnavakṣasoḥ pṛthupīnavakṣaḥsu

Compound pṛthupīnavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria