Declension table of ?pṛthuparśu

Deva

NeuterSingularDualPlural
Nominativepṛthuparśu pṛthuparśunī pṛthuparśūni
Vocativepṛthuparśu pṛthuparśunī pṛthuparśūni
Accusativepṛthuparśu pṛthuparśunī pṛthuparśūni
Instrumentalpṛthuparśunā pṛthuparśubhyām pṛthuparśubhiḥ
Dativepṛthuparśune pṛthuparśubhyām pṛthuparśubhyaḥ
Ablativepṛthuparśunaḥ pṛthuparśubhyām pṛthuparśubhyaḥ
Genitivepṛthuparśunaḥ pṛthuparśunoḥ pṛthuparśūnām
Locativepṛthuparśuni pṛthuparśunoḥ pṛthuparśuṣu

Compound pṛthuparśu -

Adverb -pṛthuparśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria