Declension table of ?pṛthuparśu

Deva

MasculineSingularDualPlural
Nominativepṛthuparśuḥ pṛthuparśū pṛthuparśavaḥ
Vocativepṛthuparśo pṛthuparśū pṛthuparśavaḥ
Accusativepṛthuparśum pṛthuparśū pṛthuparśūn
Instrumentalpṛthuparśunā pṛthuparśubhyām pṛthuparśubhiḥ
Dativepṛthuparśave pṛthuparśubhyām pṛthuparśubhyaḥ
Ablativepṛthuparśoḥ pṛthuparśubhyām pṛthuparśubhyaḥ
Genitivepṛthuparśoḥ pṛthuparśvoḥ pṛthuparśūnām
Locativepṛthuparśau pṛthuparśvoḥ pṛthuparśuṣu

Compound pṛthuparśu -

Adverb -pṛthuparśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria