Declension table of ?pṛthupalāśikā

Deva

FeminineSingularDualPlural
Nominativepṛthupalāśikā pṛthupalāśike pṛthupalāśikāḥ
Vocativepṛthupalāśike pṛthupalāśike pṛthupalāśikāḥ
Accusativepṛthupalāśikām pṛthupalāśike pṛthupalāśikāḥ
Instrumentalpṛthupalāśikayā pṛthupalāśikābhyām pṛthupalāśikābhiḥ
Dativepṛthupalāśikāyai pṛthupalāśikābhyām pṛthupalāśikābhyaḥ
Ablativepṛthupalāśikāyāḥ pṛthupalāśikābhyām pṛthupalāśikābhyaḥ
Genitivepṛthupalāśikāyāḥ pṛthupalāśikayoḥ pṛthupalāśikānām
Locativepṛthupalāśikāyām pṛthupalāśikayoḥ pṛthupalāśikāsu

Adverb -pṛthupalāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria